——安忍波罗蜜多真言。世尊若有有情修治安忍。以此一切如来不空无上法觉安忍波罗蜜多真言海云三昧耶供养。加持身心。当得十方一切如来一切安忍波罗蜜多圆满相应。直至无上正等菩提而不退失。《不空罥索神变真...

不空羂索系列51咒阵之二十五

25、卍安忍波罗蜜多真言(安忍波罗蜜陀罗尼)卍

namaḥ sarva tathā gatānāṃ namaḥ āryā valo kite śvarāya bodhi satvāya mahā satvāya mahā karu ṇikāya oṃ amogha kṣa nti sarva bodhi satva kṣa maṇi kṣaṇa kṣaṇa mahā maitri kāruṇa satva sara mahā kāru ṇikā sarva satva kṣa miṇa hūṃ phaṭ svāhā 

那吗赫 萨ra哇 它它哈~ 嘎它~那~母 那吗赫 阿~ra呀~ 哇娄 ki梯衣 夏哇ra~呀 波dei黑 萨它哇~呀 吗哈~ 萨它哇~呀 吗哈~ 卡如 内卡~呀 欧母 阿某嘎哈 卡萨j 内忒 萨ra哇 波dei黑 萨它哇 卡萨 吗内 卡萨那 卡萨那 吗哈~ 麦忒瑞 卡~如那 萨它哇 萨ra 吗哈~ 卡~如 内卡~ 萨ra哇 萨它哇 卡萨 枚那 乎~母 趴哈特 萨哇~哈~ 

——安忍波罗蜜多真言。世尊若有有情修治安忍。以此一切如来不空无上法觉安忍波罗蜜多真言海云三昧耶供养。加持身心。当得十方一切如来一切安忍波罗蜜多圆满相应。直至无上正等菩提而不退失。《不空罥索神变真言经》卷第十五 一切菩萨敬礼解脱三昧耶真言品第二十七之一  房山石经第28册《释教最上乘秘密藏陀罗集》卷17第6咒。《房山明咒集》L2.427.19-L2.427.28,L4.336-L4.337。

你可能感兴趣的:(——安忍波罗蜜多真言。世尊若有有情修治安忍。以此一切如来不空无上法觉安忍波罗蜜多真言海云三昧耶供养。加持身心。当得十方一切如来一切安忍波罗蜜多圆满相应。直至无上正等菩提而不退失。《不空罥索神变真...)