2020-07-12梦想

农历二零二零年五月 廿二

庚子鼠年  葵未月  丙辰日

世人说红尘苦海,众生皆为苦海中寻找彼岸的生灵。

在岸上的你没有任何理由、

任何资格指点、

嘲笑在水中的逃生姿势。

若你在水中,

恐怕早就淹死了。

图片来源:网图

音乐:彼岸 (梵文唱诵-静心版)  这曲子适合冥想的时候听

arya avalokiteshvaro bodhisattvo

观自在菩萨

gambhiran prajna-paramita caryan caramano

行深般若波罗蜜多时

vyaavalokayati sma panca skandhas

照见五蕴皆空

tansh ca svabhava shunyan pashyati sma

度一切苦厄

iha shariputra

舍利子:

rupan shunyata shunyataiva rupan

色不异空

rupan na prithak shunyata shunyataya na prithag rupan

空不异色

yad rupan sa shunyata ya shunyata tad rupan

色即是空,空即是色

evam eva vedana sanjna sanskara vijnanam

受想行识亦复如是

iha shariputra sarva dharmah shunyata lakshana

舍利子,是诸法空相:

anutpanna aniruddha amala avimala anuna aparipurnab

不生不灭,不垢不净,不增不减

tasmac shariputra shunyatayan na rupan

是故空中无色

na vedana na sanjna na sanskarah na vijnanam

无受想行识

na cakshuh shrotra ghrana jihva kaya manansi

无眼耳鼻舌身意

na rupa shabda gandha rasa sprashtavya dharmah

无色声香味触法

na cakshur-dhatur yavan na manovijnanan-dhatuh

无眼界,乃至无意识界

na avidya na avidya kshayo

无无明,亦无无明尽

yavan na jaramaranan na jaramarana kshayo

乃至无老死,亦无老死尽

na duhkha samudaya nirodha marga

无苦,集,灭,道

na jnanan na praptir na-apraptih {na abhisamaya}

无智亦无得

tasmac shariputra apraptitvad

以无所得故

bodhisattvo prajnaparamitam ashritya

菩提萨埵,依般若波罗蜜多故

viharaty acitta-avaranah

心无挂碍

citta-avarana nastitvad astrasto

无挂碍故,无有恐怖

viparyasa atikranto nishtha nirvanah

远离颠倒梦想,究竟涅槃

tryadhva vyavasthitah sarva-buddhah

三世诸佛

prajnaparamitam ashritya

依般若波罗蜜多故

anuttaran samyak sambodhim abhisambuddhah

得阿耨多罗三藐三菩提

tasmaj jnatavyan prajnaparamita maha-mantro

故知般若波罗蜜多,是大神咒

maha-vidya mantro

是大明咒

anuttara mantro

是无上咒

asama-sama mantrah

是无等等咒

sarva-duhkha prashamanah satyam amithyatvat

能除一切苦,真实不虚

prajnaparamitayam ukto mantrah tadyatha

故说般若波罗蜜多咒,即说咒曰:

gate gate paragate parasangate bodhi svaha

揭谛!揭谛!波罗揭谛!波罗僧揭谛!菩提萨婆诃!

arya avalokiteshvaro bodhisattvo

观自在菩萨

gambhiran prajna-paramita caryan caramano

行深般若波罗蜜多时

vyaavalokayati sma panca skandhas

照见五蕴皆空

tansh ca svabhava shunyan pashyati sma

度一切苦厄

iha shariputra

舍利子:

rupan shunyata shunyataiva rupan

色不异空

rupan na prithak shunyata shunyataya na prithag rupan

空不异色

yad rupan sa shunyata ya shunyata tad rupan

色即是空,空即是色

evam eva vedana sanjna sanskara vijnanam

受想行识亦复如是

iha shariputra sarva dharmah shunyata lakshana

舍利子,是诸法空相:

anutpanna aniruddha amala avimala anuna aparipurnab

不生不灭,不垢不净,不增不减

tasmac shariputra shunyatayan na rupan

是故空中无色

na vedana na sanjna na sanskarah na vijnanam

无受想行识

na cakshuh shrotra ghrana jihva kaya manansi

无眼耳鼻舌身意

na rupa shabda gandha rasa sprashtavya dharmah

无色声香味触法

na cakshur-dhatur yavan na manovijnanan-dhatuh

无眼界,乃至无意识界

na avidya na avidya kshayo

无无明,亦无无明尽

yavan na jaramaranan na jaramarana kshayo

乃至无老死,亦无老死尽

na duhkha samudaya nirodha marga

无苦,集,灭,道

na jnanan na praptir na-apraptih {na abhisamaya}

无智亦无得

tasmac shariputra apraptitvad

以无所得故

bodhisattvo prajnaparamitam ashritya

菩提萨埵,依般若波罗蜜多故

viharaty acitta-avaranah

心无挂碍

citta-avarana nastitvad astrasto

无挂碍故无有恐怖

viparyasa atikranto nishtha nirvanah

远离颠倒梦想,究竟涅槃

tryadhva vyavasthitah sarva-buddhah

三世诸佛

prajnaparamitam ashritya

依般若波罗蜜多故

anuttaran samyak sambodhim abhisambuddhah

得阿耨多罗三藐三菩提

tasmaj jnatavyan prajnaparamita maha-mantro

故知般若波罗蜜多,是大神咒

maha-vidya mantro

是大明咒

anuttara mantro

是无上咒

asama-sama mantrah

是无等等咒

sarva-duhkha prashamanah satyam amithyatvat

能除一切苦,真实不虚

prajnaparamitayam ukto mantrah tadyatha

故说般若波罗蜜多咒,即说咒曰:

gate gate paragate parasangate bodhi svaha

揭谛!揭谛!波罗揭谛!波罗僧揭谛!菩提萨婆诃!

arya avalokiteshvaro bodhisattvo

观自在菩萨

gambhiran prajna-paramita caryan caramano

行深般若波罗蜜多时

vyaavalokayati sma panca skandhas

照见五蕴皆空

tansh ca svabhava shunyan pashyati sma

度一切苦厄

iha shariputra

舍利子:

rupan shunyata shunyataiva rupan

色不异空

rupan na prithak shunyata shunyataya na prithag rupan

空不异色

yad rupan sa shunyata ya shunyata tad rupan

色即是空,空即是色

evam eva vedana sanjna sanskara vijnanam

受想行识亦复如是

iha shariputra sarva dharmah shunyata lakshana

舍利子,是诸法空相:

anutpanna aniruddha amala avimala anuna aparipurnab

不生不灭,不垢不净,不增不减

tasmac shariputra shunyatayan na rupan

是故空中无色

na vedana na sanjna na sanskarah na vijnanam

无受想行识

na cakshuh shrotra ghrana jihva kaya manansi

无眼耳鼻舌身意

na rupa shabda gandha rasa sprashtavya dharmah

无色声香味触法

na cakshur-dhatur yavan na manovijnanan-dhatuh

无眼界,乃至无意识界

na avidya na avidya kshayo

无无明,亦无无明尽

yavan na jaramaranan na jaramarana kshayo

乃至无老死,亦无老死尽

na duhkha samudaya nirodha marga

无苦,集,灭,道

na jnanan na praptir na-apraptih {na abhisamaya}

无智亦无得

tasmac shariputra apraptitvad

以无所得故

bodhisattvo prajnaparamitam ashritya

菩提萨埵,依般若波罗蜜多故

viharaty acitta-avaranah

心无挂碍

citta-avarana nastitvad astrasto

无挂碍故,无有恐怖

viparyasa atikranto nishtha nirvanah

远离颠倒梦想,究竟涅槃

tryadhva vyavasthitah sarva-buddhah

三世诸佛

prajnaparamitam ashritya

依般若波罗蜜多故

anuttaran samyak sambodhim abhisambuddhah

得阿耨多罗三藐三菩提

tasmaj jnatavyan prajnaparamita maha-mantro

故说般若波罗蜜多,是大神咒

maha-vidya mantro

是大明咒

anuttara mantro

是无上咒

asama-sama mantrah

是无等等咒

sarva-duhkha prashamanah satyam amithyatvat

能除一切苦,真实不虚

prajnaparamitayam ukto mantrah tadyatha

故说般若波罗蜜多咒,即说咒曰:

gate gate paragate parasangate bodhi svaha

揭谛!揭谛!波罗揭谛!波罗僧揭谛!菩提萨婆诃!

你可能感兴趣的:(2020-07-12梦想)