python numpy.shape 和 numpy.reshape函数


导入numpy模块

from numpy import *
import numpy as np

#####################################################


numpy.shape:

help(shape)
python numpy.shape 和 numpy.reshape函数_第1张图片


输入参数:类似数组(比如列表,元组)等,或是数组

返回:一个整型数字的元组,元组中的每个元素表示相应的数组每一维的长度


类似数组

#一维列表
L=range(5)
shape(L)
#二维列表
L=[[1,2,3],[4,5,6]]
shape(L)
python numpy.shape 和 numpy.reshape函数_第2张图片

数组:

#一维数组
arr=array(range(5))
shape(arr)
#二维数组
arr=array([[1,2,3], [4,5,6]])
shape(arr)

python numpy.shape 和 numpy.reshape函数_第3张图片


#############################################################


numpy.reshape:

help(reshape)
python numpy.shape 和 numpy.reshape函数_第4张图片

函数功能:给予数组一个新的形状,而不改变它的数据


输入参数:

a:将要被重塑的类数组或数组

newshape:整数值或整数元组。新的形状应该兼容于原始形状。如果是一个整数值,表示一个一维数组的长度;如果是元组,一个元素值可以为-1,此时该元素值表示为指定,此时会从数组的长度和剩余的维度中推断出

order:可选(忽略)


返回:一个新的形状的数组


a=array([[1,2,3],[4,5,6]])
reshape(a, 6)
python numpy.shape 和 numpy.reshape函数_第5张图片

reshape(a, (3, -1)) #为指定的值将被推断出为2



你可能感兴趣的:(python,numpy)